Original

नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ ३० ॥

Segmented

नरा नरान् समासाद्य क्रोध-रक्त-ईक्षणाः भृशम् उरांसि उरस् अन्योन्यम् समाश्लिष्य निजघ्निरे

Analysis

Word Lemma Parse
नरा नर pos=n,g=m,c=1,n=p
नरान् नर pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
क्रोध क्रोध pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
उरांसि उरस् pos=n,g=n,c=2,n=p
उरस् उरस् pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
निजघ्निरे निहन् pos=v,p=3,n=p,l=lit