Original

तालमात्राणि चापानि विकर्षन्तो महाबलाः ।तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् ॥ ३ ॥

Segmented

ताल-मात्राणि चापानि विकर्षन्तो महा-बलाः तम् एकम् अभ्यधावन्त नदन्तः सिंह-संघ-वत्

Analysis

Word Lemma Parse
ताल ताल pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
सिंह सिंह pos=n,comp=y
संघ संघ pos=n,comp=y
वत् वत् pos=i