Original

हया हयान्समासाद्य प्रेषिता हयसादिभिः ।समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ २९ ॥

Segmented

हया हयान् समासाद्य प्रेषिता हय-सादिन् समाहत्य रणे ऽन्योन्यम् निपेतुः गत-जीविताः

Analysis

Word Lemma Parse
हया हय pos=n,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
समाहत्य समाहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
गत गम् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p