Original

विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा ॥ २७ ॥

Segmented

विशिरस्कैः मनुष्यैः च छिन्न-गात्रैः च वारणैः अश्वैः संभिन्न-देहैः च संकीर्णा अभूत् वसुंधरा

Analysis

Word Lemma Parse
विशिरस्कैः विशिरस्क pos=a,g=m,c=3,n=p
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
pos=i
छिन्न छिद् pos=va,comp=y,f=part
गात्रैः गात्र pos=n,g=m,c=3,n=p
pos=i
वारणैः वारण pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
संभिन्न सम्भिद् pos=va,comp=y,f=part
देहैः देह pos=n,g=m,c=3,n=p
pos=i
संकीर्णा संकृ pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s