Original

नराणां चैव कायेभ्यः शिरसां पततां रणे ।शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥ २६ ॥

Segmented

नराणाम् च एव कायेभ्यः शिरसाम् पतताम् रणे शुश्रुवे सु महान् शब्दः पतताम् अश्मनाम् इव

Analysis

Word Lemma Parse
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
कायेभ्यः काय pos=n,g=m,c=5,n=p
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
अश्मनाम् अश्मन् pos=n,g=m,c=6,n=p
इव इव pos=i