Original

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥ २३ ॥

Segmented

पिता पुत्रम् न जानीते पुत्रो वा पितरम् तथा निर्मर्यादे तथा भूते वैशसे लोम-हर्षणे

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i
निर्मर्यादे निर्मर्याद pos=a,g=n,c=7,n=s
तथा तथा pos=i
भूते भू pos=va,g=n,c=7,n=s,f=part
वैशसे वैशस pos=n,g=n,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=n,c=7,n=s