Original

धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् ।नैव स्वे न परे राजन्समजानन्परस्परम् ॥ २२ ॥

Segmented

धूम्र-अरुणम् रजः तीव्रम् रण-भूमिम् समावृणोत् न एव स्वे न परे राजन् समजानन् परस्परम्

Analysis

Word Lemma Parse
धूम्र धूम्र pos=a,comp=y
अरुणम् अरुण pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
रण रण pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
स्वे स्व pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समजानन् संज्ञा pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s