Original

सहसा चाभवत्तीव्रं संनिपातान्महद्रजः ।रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥ २१ ॥

Segmented

सहसा च अभवत् तीव्रम् संनिपाततः महत् रजः रथ-अश्व-गज-पत्तीनाम् पद-नेमि-समुद्धतम्

Analysis

Word Lemma Parse
सहसा सहसा pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
संनिपाततः संनिपात pos=n,g=m,c=5,n=s
महत् महत् pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
पद पद pos=n,comp=y
नेमि नेमि pos=n,comp=y
समुद्धतम् समुद्धन् pos=va,g=n,c=1,n=s,f=part