Original

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥ १७ ॥

Segmented

तेषाम् आपतताम् श्रुत्वा शब्दम् तम् तावकम् बलम् भीमसेन-भय-उद्विग्नम् विवर्ण-वदनम् तथा परिवृत्तम् महा-राज परित्यज्य घटोत्कचम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
शब्दम् शब्द pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
विवर्ण विवर्ण pos=a,comp=y
वदनम् वदन pos=n,g=n,c=1,n=s
तथा तथा pos=i
परिवृत्तम् परिवृत् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परित्यज्य परित्यज् pos=vi
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s