Original

सिंहनादेन महता नेमिघोषेण चैव हि ।खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् ॥ १६ ॥

Segmented

सिंहनादेन महता नेमि-घोषेण च एव हि खुर-शब्द-निनादैः च कम्पयन्तो वसुंधराम्

Analysis

Word Lemma Parse
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नेमि नेमि pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
हि हि pos=i
खुर खुर pos=n,comp=y
शब्द शब्द pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
कम्पयन्तो कम्पय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s