Original

कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः ।अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ १५ ॥

Segmented

कुञ्जरैः च सदा मत्तैः षः-सहस्रैः प्रहारिभिः अभ्यरक्षन्त सहिता राक्षस-इन्द्रम् घटोत्कचम्

Analysis

Word Lemma Parse
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
pos=i
सदा सदा pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
षः षष् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=m,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
अभ्यरक्षन्त अभिरक्ष् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s