Original

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ १४ ॥

Segmented

अनूप-अधिपतिः च एव नीलः स्व-बलम् आस्थितः महता रथ-वंशेन हैडिम्बम् पर्यवारयन्

Analysis

Word Lemma Parse
अनूप अनूप pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नीलः नील pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan