Original

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥ १३ ॥

Segmented

अभिमन्यु-मुखाः च एव द्रौपदेया महा-रथाः क्षत्रदेवः च विक्रान्तः क्षत्रधर्मा तथा एव च

Analysis

Word Lemma Parse
अभिमन्यु अभिमन्यु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
क्षत्रदेवः क्षत्रदेव pos=n,g=m,c=1,n=s
pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
क्षत्रधर्मा क्षत्रधर्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i