Original

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ १२ ॥

Segmented

तम् अन्वयात् सत्यधृतिः सौचित्तिः युद्ध-दुर्मदः श्रेणिमान् वसुदानः च पुत्रः काश्यस्य

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
सौचित्तिः सौचित्ति pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
श्रेणिमान् श्रेणिमन्त् pos=n,g=m,c=1,n=s
वसुदानः वसुदान pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
काश्यस्य काश्य pos=n,g=m,c=6,n=s