Original

भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ।प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।वेगेन महता राजन्पर्वकाले यथोदधिः ॥ ११ ॥

Segmented

भ्रातुः वचनम् आज्ञाय त्वरमाणो वृकोदरः प्रययौ सिंहनादेन त्रासयन् सर्व-पार्थिवान् वेगेन महता राजन् पर्व-काले यथा उदधिः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पर्व पर्वन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
उदधिः उदधि pos=n,g=m,c=1,n=s