Original

एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् ।गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥ १० ॥

Segmented

एतत् श्रुत्वा महा-बाहो कार्य-द्वयम् उपस्थितम् गच्छ रक्षस्व हैडिम्बम् संशयम् परमम् गतम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कार्य कार्य pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part