Original

संजय उवाच ।विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः ।जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ १ ॥

Segmented

संजय उवाच विमुखीकृत्य तान् सर्वान् तावकान् युधि राक्षसः जिघांसुः भरत-श्रेष्ठ दुर्योधनम् उपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विमुखीकृत्य विमुखीकृ pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan