Original

नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः ।आजगाम सुसंक्रुद्धः कालान्तकयमोपमः ॥ ७ ॥

Segmented

नाना प्रहरणैः घोरैः वृतो राक्षस-पुङ्गवैः आजगाम सु संक्रुद्धः काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s