Original

निनदत्सुमहानादं निर्घातमिव राक्षसः ।ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ॥ ६ ॥

Segmented

निनदत् सु महा-नादम् निर्घातम् इव राक्षसः ज्वलितम् शूलम् उद्यम्य रूपम् कृत्वा विभीषणम्

Analysis

Word Lemma Parse
निनदत् निनद् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
निर्घातम् निर्घात pos=n,g=m,c=2,n=s
इव इव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
ज्वलितम् ज्वल् pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
विभीषणम् विभीषण pos=a,g=n,c=2,n=s