Original

सर्व एव च राजेन्द्र तावका दीनचेतसः ।सर्पवत्समवेष्टन्त सिंहभीता गजा इव ॥ ५ ॥

Segmented

सर्व एव च राज-इन्द्र तावका दीन-चेतसः सर्प-वत् समवेष्टन्त सिंह-भीताः गजा इव

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तावका तावक pos=a,g=m,c=1,n=p
दीन दीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
वत् वत् pos=i
समवेष्टन्त संवेष्ट् pos=v,p=3,n=p,l=lan
सिंह सिंह pos=n,comp=y
भीताः भी pos=va,g=m,c=1,n=p,f=part
गजा गज pos=n,g=m,c=1,n=p
इव इव pos=i