Original

तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च ॥ ४ ॥

Segmented

तम् श्रुत्वा सु महा-नादम् तव सैन्यस्य भारत ऊरुस्तम्भः समभवद् वेपथुः स्वेद एव च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
ऊरुस्तम्भः ऊरुस्तम्भ pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
वेपथुः वेपथु pos=n,g=m,c=1,n=s
स्वेद स्वेद pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i