Original

शरवर्षेण महता दुर्योधनमवाकिरत् ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ३० ॥

Segmented

शर-वर्षेण महता दुर्योधनम् अवाकिरत् पर्वतम् वारि-धाराभिः प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s