Original

नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।सपर्वतवना राजंश्चचाल सुभृशं तदा ।अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ॥ ३ ॥

Segmented

नदतः तस्य शब्देन पृथिवी सागराम्बरा स पर्वत-वना राजन् चचाल सु भृशम् तदा अन्तरिक्षम् दिशः च एव सर्वाः च प्रदिशः तथा

Analysis

Word Lemma Parse
नदतः नद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सागराम्बरा सागराम्बरा pos=n,g=f,c=1,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृशम् pos=i
तदा तदा pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i