Original

एतेषामवमानानामन्येषां च कुलाधम ।अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ॥ २८ ॥

Segmented

एतेषाम् अवमानानाम् अन्येषाम् च कुल-अधम अन्तम् अद्य गमिष्यामि यदि न उत्सृजसे रणम्

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अवमानानाम् अवमान pos=n,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
pos=i
उत्सृजसे उत्सृज् pos=v,p=2,n=s,l=lat
रणम् रण pos=n,g=m,c=2,n=s