Original

अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ।ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ।यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ॥ २५ ॥

Segmented

अथ एनम् अब्रवीत् क्रुद्धः क्रूरः संरक्त-लोचनः ये त्वया सु नृशंसेन दीर्घ-कालम् प्रवासिताः यत् च ते पाण्डवा राजन् छल-द्यूते पराजिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रूरः क्रूर pos=a,g=m,c=1,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सु सु pos=i
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
प्रवासिताः प्रवासय् pos=va,g=m,c=1,n=p,f=part
यत् यत् pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
छल छल pos=n,comp=y
द्यूते द्यूत pos=n,g=n,c=7,n=s
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part