Original

तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ।न विव्यथे महाराज पुत्रो दुर्योधनस्तव ॥ २४ ॥

Segmented

तम् आपतन्तम् उद्वीक्ष्य काल-सृष्टम् इव अन्तकम् न विव्यथे महा-राज पुत्रो दुर्योधनः ते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
उद्वीक्ष्य उद्वीक्ष् pos=vi
काल काल pos=n,comp=y
सृष्टम् सृज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s