Original

तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ।क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ॥ २२ ॥

Segmented

तत् तु दृष्ट्वा महत् कर्म पुत्रस्य तव मारिष क्रोधेन अभिप्रजज्वाल भैमसेनिः महा-बलः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
अभिप्रजज्वाल अभिप्रज्वल् pos=v,p=3,n=s,l=lit
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s