Original

वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ।शरैश्चतुर्भिश्चतुरो निजघान महारथः ॥ २० ॥

Segmented

वेगवन्तम् महारौद्रम् विद्युज्जिह्वम् प्रमाथिनम् शरैः चतुर्भिः चतुरः निजघान महा-रथः

Analysis

Word Lemma Parse
वेगवन्तम् वेगवन्त् pos=n,g=m,c=2,n=s
महारौद्रम् महारौद्र pos=n,g=m,c=2,n=s
विद्युज्जिह्वम् विद्युज्जिह्व pos=n,g=m,c=2,n=s
प्रमाथिनम् प्रमाथिन् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s