Original

संजय उवाच ।इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ २ ॥

Segmented

संजय उवाच इरावन्तम् तु निहतम् संग्रामे वीक्ष्य राक्षसः व्यनदत् सु महा-नादम् भैमसेनिः घटोत्कचः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वीक्ष्य वीक्ष् pos=vi
राक्षसः राक्षस pos=n,g=m,c=1,n=s
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s