Original

जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ।संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ॥ १९ ॥

Segmented

जघान च महा-इष्वासः प्रधानान् तत्र राक्षसान् संक्रुद्धो भरत-श्रेष्ठ पुत्रो दुर्योधनः ते

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रधानान् प्रधान pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s