Original

तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ।दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ॥ १७ ॥

Segmented

तेषु प्रक्षीयमाणेषु भग्नेषु गज-योधिन् दुर्योधनो महा-राज राक्षसान् समुपाद्रवत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रक्षीयमाणेषु प्रक्षि pos=va,g=m,c=7,n=p,f=part
भग्नेषु भञ्ज् pos=va,g=m,c=7,n=p,f=part
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=7,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan