Original

भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ।अपश्याम महाराज वध्यमानान्निशाचरैः ॥ १६ ॥

Segmented

भिन्न-कुम्भान् विरुधिरान् भिन्न-गात्रान् च वारणान् अपश्याम महा-राज वध् निशाचरैः

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
विरुधिरान् विरुधिर pos=a,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
गात्रान् गात्र pos=n,g=m,c=2,n=p
pos=i
वारणान् वारण pos=n,g=m,c=2,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वध् वध् pos=va,g=m,c=2,n=p,f=part
निशाचरैः निशाचर pos=n,g=m,c=3,n=p