Original

भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः ।पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ॥ १५ ॥

Segmented

भिन्दिपालैः तथा शूलैः मुद्गरैः स परश्वधैः पर्वत-अग्रैः च वृक्षैः च निजघ्नुः ते महा-गजान्

Analysis

Word Lemma Parse
भिन्दिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
तथा तथा pos=i
शूलैः शूल pos=n,g=n,c=3,n=p
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
पर्वत पर्वत pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
गजान् गज pos=n,g=m,c=2,n=p