Original

नदन्तो विविधान्नादान्मेघा इव सविद्युतः ।शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ॥ १४ ॥

Segmented

नदन्तो विविधान् नादान् मेघाः इव स विद्युतः शर-शक्ति-ऋष्टि-नाराचैः निघ्नन्तो गज-योधिन्

Analysis

Word Lemma Parse
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
मेघाः मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=2,n=p