Original

गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् ।अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ॥ १३ ॥

Segmented

गज-अनीकम् च सम्प्रेक्ष्य मेघ-वृन्दम् इव उद्यतम् अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्र-पाणयः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
मेघ मेघ pos=n,comp=y
वृन्दम् वृन्द pos=n,g=n,c=2,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p