Original

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ॥ १२ ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् लोम-हर्षणम् राक्षसानाम् च राज-इन्द्र दुर्योधन-बलस्य च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
pos=i