Original

तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् ।पुत्रं तव महाराज चुकोप स निशाचरः ॥ ११ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य गज-अनीकेन संवृतम् पुत्रम् तव महा-राज चुकोप स निशाचरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s