Original

पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ १० ॥

Segmented

पृष्ठतो ऽनुययौ च एनम् स्रवद्भिः पर्वत-उपमैः कुञ्जरैः दश-साहस्रैः वङ्गानाम् अधिपः स्वयम्

Analysis

Word Lemma Parse
पृष्ठतो पृष्ठतस् pos=i
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्रवद्भिः स्रु pos=va,g=m,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
दश दशन् pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
वङ्गानाम् वङ्ग pos=n,g=m,c=6,n=p
अधिपः अधिप pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i