Original

न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते ।अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ॥ ८ ॥

Segmented

न तत्र आसीत् पुमान् कश्चित् पाण्डवानाम् विशाम् पते अन्यत्र रथिनाम् श्रेष्ठाद् भीमसेनात् महा-बलात्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अन्यत्र अन्यत्र pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठाद् श्रेष्ठ pos=a,g=m,c=5,n=s
भीमसेनात् भीमसेन pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s