Original

निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ॥ ७ ॥

Segmented

निर्मनुष्यान् च मातङ्गाञ् शयानान् पर्वत-उपमान् अपश्याम महा-राज भीष्म-अस्त्रेण प्रमोहितान्

Analysis

Word Lemma Parse
निर्मनुष्यान् निर्मनुष्य pos=a,g=m,c=2,n=p
pos=i
मातङ्गाञ् मातंग pos=n,g=m,c=2,n=p
शयानान् शी pos=va,g=m,c=2,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
प्रमोहितान् प्रमोहय् pos=va,g=m,c=2,n=p,f=part