Original

विरथान्रथिनश्चक्रे पिता देवव्रतस्तव ।पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ ६ ॥

Segmented

विरथान् रथिनः चक्रे पिता देवव्रतः ते पतितानि उत्तमाङ्गानि हयेभ्यो हय-सादिन्

Analysis

Word Lemma Parse
विरथान् विरथ pos=a,g=m,c=2,n=p
रथिनः रथिन् pos=n,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पतितानि पत् pos=va,g=n,c=2,n=p,f=part
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
हयेभ्यो हय pos=n,g=m,c=5,n=p
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=6,n=p