Original

न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत ॥ ४३ ॥

Segmented

न शक्याः पाण्डवा जेतुम् स इन्द्रैः अपि सुर-असुरैः तस्माद् युद्धे मतिम् कृत्वा स्थिराम् युध्यस्व भारत

Analysis

Word Lemma Parse
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जेतुम् जि pos=vi
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
तस्माद् तस्मात् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s