Original

स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् ।योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ ४२ ॥

Segmented

स त्वम् राजन् स्थिरो भूत्वा दृढाम् कृत्वा रणे मतिम् योधयस्व रणे पार्थान् स्वर्गम् कृत्वा परायणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
दृढाम् दृढ pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
रणे रण pos=n,g=m,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
योधयस्व योधय् pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
परायणम् परायण pos=n,g=n,c=2,n=s