Original

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते ॥ ४१ ॥

Segmented

यम् यम् हि धार्तराष्ट्राणाम् भीमो द्रक्ष्यति संयुगे हनिष्यति रणे तम् तम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
भीमो भीम pos=a,g=m,c=1,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s