Original

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ ४ ॥

Segmented

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह भीष्मम् एव अभ्ययुस् तूर्णम् त्यक्त्वा मृत्यु-कृतम् भयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सोमकैः सोमक pos=n,g=m,c=3,n=p
सह सह pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
तूर्णम् तूर्णम् pos=i
त्यक्त्वा त्यज् pos=vi
मृत्यु मृत्यु pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s