Original

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ ३९ ॥

Segmented

उक्तम् एतत् मया पूर्वम् द्रोणेन विदुरेण च गान्धार्या च यशस्विन्या तत् त्वम् तात न बुद्धवान्

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
pos=i
यशस्विन्या यशस्विन् pos=a,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part