Original

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् ॥ ३८ ॥

Segmented

एतत् श्रुत्वा वचः क्रूरम् पिता देवव्रतः ते दुर्योधनम् इदम् वाक्यम् अब्रवीत् स अश्रु-लोचनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अश्रु अश्रु pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s