Original

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।सोऽहं कापथमारूढः पश्य दैवमिदं मम ॥ ३७ ॥

Segmented

भवान् च मध्यस्थ-तया नित्यम् अस्मान् उपेक्षते सो ऽहम् कापथम् आरूढः पश्य दैवम् इदम् मम

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
मध्यस्थ मध्यस्थ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
नित्यम् नित्यम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
उपेक्षते उपेक्ष् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कापथम् कापथ pos=n,g=m,c=2,n=s
आरूढः आरुह् pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
दैवम् दैव pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s