Original

निहता भ्रातरः शूरा भीमसेनेन मे युधि ।यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ ३६ ॥

Segmented

निहता भ्रातरः शूरा भीमसेनेन मे युधि यतमानाः तथा अन्ये ऽपि हन्यन्ते सर्व-सैनिकाः

Analysis

Word Lemma Parse
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p