Original

ततो दुर्योधनो राजा भीष्ममासाद्य मारिष ।दुःखेन महताविष्टो विललापातिकर्शितः ॥ ३५ ॥

Segmented

ततो दुर्योधनो राजा भीष्मम् आसाद्य मारिष दुःखेन महता आविष्टः विललाप अति कर्शितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
अति अति pos=i
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part